Sanskrit tools

Sanskrit declension


Declension of विरूक्षित virūkṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूक्षितम् virūkṣitam
विरूक्षिते virūkṣite
विरूक्षितानि virūkṣitāni
Vocative विरूक्षित virūkṣita
विरूक्षिते virūkṣite
विरूक्षितानि virūkṣitāni
Accusative विरूक्षितम् virūkṣitam
विरूक्षिते virūkṣite
विरूक्षितानि virūkṣitāni
Instrumental विरूक्षितेन virūkṣitena
विरूक्षिताभ्याम् virūkṣitābhyām
विरूक्षितैः virūkṣitaiḥ
Dative विरूक्षिताय virūkṣitāya
विरूक्षिताभ्याम् virūkṣitābhyām
विरूक्षितेभ्यः virūkṣitebhyaḥ
Ablative विरूक्षितात् virūkṣitāt
विरूक्षिताभ्याम् virūkṣitābhyām
विरूक्षितेभ्यः virūkṣitebhyaḥ
Genitive विरूक्षितस्य virūkṣitasya
विरूक्षितयोः virūkṣitayoḥ
विरूक्षितानाम् virūkṣitānām
Locative विरूक्षिते virūkṣite
विरूक्षितयोः virūkṣitayoḥ
विरूक्षितेषु virūkṣiteṣu