| Singular | Dual | Plural |
Nominative |
विरूक्षितम्
virūkṣitam
|
विरूक्षिते
virūkṣite
|
विरूक्षितानि
virūkṣitāni
|
Vocative |
विरूक्षित
virūkṣita
|
विरूक्षिते
virūkṣite
|
विरूक्षितानि
virūkṣitāni
|
Accusative |
विरूक्षितम्
virūkṣitam
|
विरूक्षिते
virūkṣite
|
विरूक्षितानि
virūkṣitāni
|
Instrumental |
विरूक्षितेन
virūkṣitena
|
विरूक्षिताभ्याम्
virūkṣitābhyām
|
विरूक्षितैः
virūkṣitaiḥ
|
Dative |
विरूक्षिताय
virūkṣitāya
|
विरूक्षिताभ्याम्
virūkṣitābhyām
|
विरूक्षितेभ्यः
virūkṣitebhyaḥ
|
Ablative |
विरूक्षितात्
virūkṣitāt
|
विरूक्षिताभ्याम्
virūkṣitābhyām
|
विरूक्षितेभ्यः
virūkṣitebhyaḥ
|
Genitive |
विरूक्षितस्य
virūkṣitasya
|
विरूक्षितयोः
virūkṣitayoḥ
|
विरूक्षितानाम्
virūkṣitānām
|
Locative |
विरूक्षिते
virūkṣite
|
विरूक्षितयोः
virūkṣitayoḥ
|
विरूक्षितेषु
virūkṣiteṣu
|