| Singular | Dual | Plural |
Nominativo |
विरूक्षितम्
virūkṣitam
|
विरूक्षिते
virūkṣite
|
विरूक्षितानि
virūkṣitāni
|
Vocativo |
विरूक्षित
virūkṣita
|
विरूक्षिते
virūkṣite
|
विरूक्षितानि
virūkṣitāni
|
Acusativo |
विरूक्षितम्
virūkṣitam
|
विरूक्षिते
virūkṣite
|
विरूक्षितानि
virūkṣitāni
|
Instrumental |
विरूक्षितेन
virūkṣitena
|
विरूक्षिताभ्याम्
virūkṣitābhyām
|
विरूक्षितैः
virūkṣitaiḥ
|
Dativo |
विरूक्षिताय
virūkṣitāya
|
विरूक्षिताभ्याम्
virūkṣitābhyām
|
विरूक्षितेभ्यः
virūkṣitebhyaḥ
|
Ablativo |
विरूक्षितात्
virūkṣitāt
|
विरूक्षिताभ्याम्
virūkṣitābhyām
|
विरूक्षितेभ्यः
virūkṣitebhyaḥ
|
Genitivo |
विरूक्षितस्य
virūkṣitasya
|
विरूक्षितयोः
virūkṣitayoḥ
|
विरूक्षितानाम्
virūkṣitānām
|
Locativo |
विरूक्षिते
virūkṣite
|
विरूक्षितयोः
virūkṣitayoḥ
|
विरूक्षितेषु
virūkṣiteṣu
|