Singular | Dual | Plural | |
Nominative |
विरूपम्
virūpam |
विरूपे
virūpe |
विरूपाणि
virūpāṇi |
Vocative |
विरूप
virūpa |
विरूपे
virūpe |
विरूपाणि
virūpāṇi |
Accusative |
विरूपम्
virūpam |
विरूपे
virūpe |
विरूपाणि
virūpāṇi |
Instrumental |
विरूपेण
virūpeṇa |
विरूपाभ्याम्
virūpābhyām |
विरूपैः
virūpaiḥ |
Dative |
विरूपाय
virūpāya |
विरूपाभ्याम्
virūpābhyām |
विरूपेभ्यः
virūpebhyaḥ |
Ablative |
विरूपात्
virūpāt |
विरूपाभ्याम्
virūpābhyām |
विरूपेभ्यः
virūpebhyaḥ |
Genitive |
विरूपस्य
virūpasya |
विरूपयोः
virūpayoḥ |
विरूपाणाम्
virūpāṇām |
Locative |
विरूपे
virūpe |
विरूपयोः
virūpayoḥ |
विरूपेषु
virūpeṣu |