Singular | Dual | Plural | |
Nominativo |
विरूपम्
virūpam |
विरूपे
virūpe |
विरूपाणि
virūpāṇi |
Vocativo |
विरूप
virūpa |
विरूपे
virūpe |
विरूपाणि
virūpāṇi |
Acusativo |
विरूपम्
virūpam |
विरूपे
virūpe |
विरूपाणि
virūpāṇi |
Instrumental |
विरूपेण
virūpeṇa |
विरूपाभ्याम्
virūpābhyām |
विरूपैः
virūpaiḥ |
Dativo |
विरूपाय
virūpāya |
विरूपाभ्याम्
virūpābhyām |
विरूपेभ्यः
virūpebhyaḥ |
Ablativo |
विरूपात्
virūpāt |
विरूपाभ्याम्
virūpābhyām |
विरूपेभ्यः
virūpebhyaḥ |
Genitivo |
विरूपस्य
virūpasya |
विरूपयोः
virūpayoḥ |
विरूपाणाम्
virūpāṇām |
Locativo |
विरूपे
virūpe |
विरूपयोः
virūpayoḥ |
विरूपेषु
virūpeṣu |