Singular | Dual | Plural | |
Nominative |
विरूपा
virūpā |
विरूपे
virūpe |
विरूपाः
virūpāḥ |
Vocative |
विरूपे
virūpe |
विरूपे
virūpe |
विरूपाः
virūpāḥ |
Accusative |
विरूपाम्
virūpām |
विरूपे
virūpe |
विरूपाः
virūpāḥ |
Instrumental |
विरूपया
virūpayā |
विरूपाभ्याम्
virūpābhyām |
विरूपाभिः
virūpābhiḥ |
Dative |
विरूपायै
virūpāyai |
विरूपाभ्याम्
virūpābhyām |
विरूपाभ्यः
virūpābhyaḥ |
Ablative |
विरूपायाः
virūpāyāḥ |
विरूपाभ्याम्
virūpābhyām |
विरूपाभ्यः
virūpābhyaḥ |
Genitive |
विरूपायाः
virūpāyāḥ |
विरूपयोः
virūpayoḥ |
विरूपाणाम्
virūpāṇām |
Locative |
विरूपायाम्
virūpāyām |
विरूपयोः
virūpayoḥ |
विरूपासु
virūpāsu |