Singular | Dual | Plural | |
Nominativo |
विरूपा
virūpā |
विरूपे
virūpe |
विरूपाः
virūpāḥ |
Vocativo |
विरूपे
virūpe |
विरूपे
virūpe |
विरूपाः
virūpāḥ |
Acusativo |
विरूपाम्
virūpām |
विरूपे
virūpe |
विरूपाः
virūpāḥ |
Instrumental |
विरूपया
virūpayā |
विरूपाभ्याम्
virūpābhyām |
विरूपाभिः
virūpābhiḥ |
Dativo |
विरूपायै
virūpāyai |
विरूपाभ्याम्
virūpābhyām |
विरूपाभ्यः
virūpābhyaḥ |
Ablativo |
विरूपायाः
virūpāyāḥ |
विरूपाभ्याम्
virūpābhyām |
विरूपाभ्यः
virūpābhyaḥ |
Genitivo |
विरूपायाः
virūpāyāḥ |
विरूपयोः
virūpayoḥ |
विरूपाणाम्
virūpāṇām |
Locativo |
विरूपायाम्
virūpāyām |
विरूपयोः
virūpayoḥ |
विरूपासु
virūpāsu |