| Singular | Dual | Plural |
Nominative |
विरूपकरणी
virūpakaraṇī
|
विरूपकरण्यौ
virūpakaraṇyau
|
विरूपकरण्यः
virūpakaraṇyaḥ
|
Vocative |
विरूपकरणि
virūpakaraṇi
|
विरूपकरण्यौ
virūpakaraṇyau
|
विरूपकरण्यः
virūpakaraṇyaḥ
|
Accusative |
विरूपकरणीम्
virūpakaraṇīm
|
विरूपकरण्यौ
virūpakaraṇyau
|
विरूपकरणीः
virūpakaraṇīḥ
|
Instrumental |
विरूपकरण्या
virūpakaraṇyā
|
विरूपकरणीभ्याम्
virūpakaraṇībhyām
|
विरूपकरणीभिः
virūpakaraṇībhiḥ
|
Dative |
विरूपकरण्यै
virūpakaraṇyai
|
विरूपकरणीभ्याम्
virūpakaraṇībhyām
|
विरूपकरणीभ्यः
virūpakaraṇībhyaḥ
|
Ablative |
विरूपकरण्याः
virūpakaraṇyāḥ
|
विरूपकरणीभ्याम्
virūpakaraṇībhyām
|
विरूपकरणीभ्यः
virūpakaraṇībhyaḥ
|
Genitive |
विरूपकरण्याः
virūpakaraṇyāḥ
|
विरूपकरण्योः
virūpakaraṇyoḥ
|
विरूपकरणीनाम्
virūpakaraṇīnām
|
Locative |
विरूपकरण्याम्
virūpakaraṇyām
|
विरूपकरण्योः
virūpakaraṇyoḥ
|
विरूपकरणीषु
virūpakaraṇīṣu
|