Sanskrit tools

Sanskrit declension


Declension of विरूपकरण virūpakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूपकरणम् virūpakaraṇam
विरूपकरणे virūpakaraṇe
विरूपकरणानि virūpakaraṇāni
Vocative विरूपकरण virūpakaraṇa
विरूपकरणे virūpakaraṇe
विरूपकरणानि virūpakaraṇāni
Accusative विरूपकरणम् virūpakaraṇam
विरूपकरणे virūpakaraṇe
विरूपकरणानि virūpakaraṇāni
Instrumental विरूपकरणेन virūpakaraṇena
विरूपकरणाभ्याम् virūpakaraṇābhyām
विरूपकरणैः virūpakaraṇaiḥ
Dative विरूपकरणाय virūpakaraṇāya
विरूपकरणाभ्याम् virūpakaraṇābhyām
विरूपकरणेभ्यः virūpakaraṇebhyaḥ
Ablative विरूपकरणात् virūpakaraṇāt
विरूपकरणाभ्याम् virūpakaraṇābhyām
विरूपकरणेभ्यः virūpakaraṇebhyaḥ
Genitive विरूपकरणस्य virūpakaraṇasya
विरूपकरणयोः virūpakaraṇayoḥ
विरूपकरणानाम् virūpakaraṇānām
Locative विरूपकरणे virūpakaraṇe
विरूपकरणयोः virūpakaraṇayoḥ
विरूपकरणेषु virūpakaraṇeṣu