| Singular | Dual | Plural |
Nominativo |
विरूपकरणम्
virūpakaraṇam
|
विरूपकरणे
virūpakaraṇe
|
विरूपकरणानि
virūpakaraṇāni
|
Vocativo |
विरूपकरण
virūpakaraṇa
|
विरूपकरणे
virūpakaraṇe
|
विरूपकरणानि
virūpakaraṇāni
|
Acusativo |
विरूपकरणम्
virūpakaraṇam
|
विरूपकरणे
virūpakaraṇe
|
विरूपकरणानि
virūpakaraṇāni
|
Instrumental |
विरूपकरणेन
virūpakaraṇena
|
विरूपकरणाभ्याम्
virūpakaraṇābhyām
|
विरूपकरणैः
virūpakaraṇaiḥ
|
Dativo |
विरूपकरणाय
virūpakaraṇāya
|
विरूपकरणाभ्याम्
virūpakaraṇābhyām
|
विरूपकरणेभ्यः
virūpakaraṇebhyaḥ
|
Ablativo |
विरूपकरणात्
virūpakaraṇāt
|
विरूपकरणाभ्याम्
virūpakaraṇābhyām
|
विरूपकरणेभ्यः
virūpakaraṇebhyaḥ
|
Genitivo |
विरूपकरणस्य
virūpakaraṇasya
|
विरूपकरणयोः
virūpakaraṇayoḥ
|
विरूपकरणानाम्
virūpakaraṇānām
|
Locativo |
विरूपकरणे
virūpakaraṇe
|
विरूपकरणयोः
virūpakaraṇayoḥ
|
विरूपकरणेषु
virūpakaraṇeṣu
|