| Singular | Dual | Plural |
Nominative |
विरूपरूपः
virūparūpaḥ
|
विरूपरूपौ
virūparūpau
|
विरूपरूपाः
virūparūpāḥ
|
Vocative |
विरूपरूप
virūparūpa
|
विरूपरूपौ
virūparūpau
|
विरूपरूपाः
virūparūpāḥ
|
Accusative |
विरूपरूपम्
virūparūpam
|
विरूपरूपौ
virūparūpau
|
विरूपरूपान्
virūparūpān
|
Instrumental |
विरूपरूपेण
virūparūpeṇa
|
विरूपरूपाभ्याम्
virūparūpābhyām
|
विरूपरूपैः
virūparūpaiḥ
|
Dative |
विरूपरूपाय
virūparūpāya
|
विरूपरूपाभ्याम्
virūparūpābhyām
|
विरूपरूपेभ्यः
virūparūpebhyaḥ
|
Ablative |
विरूपरूपात्
virūparūpāt
|
विरूपरूपाभ्याम्
virūparūpābhyām
|
विरूपरूपेभ्यः
virūparūpebhyaḥ
|
Genitive |
विरूपरूपस्य
virūparūpasya
|
विरूपरूपयोः
virūparūpayoḥ
|
विरूपरूपाणाम्
virūparūpāṇām
|
Locative |
विरूपरूपे
virūparūpe
|
विरूपरूपयोः
virūparūpayoḥ
|
विरूपरूपेषु
virūparūpeṣu
|