| Singular | Dual | Plural |
Nominativo |
विरूपरूपः
virūparūpaḥ
|
विरूपरूपौ
virūparūpau
|
विरूपरूपाः
virūparūpāḥ
|
Vocativo |
विरूपरूप
virūparūpa
|
विरूपरूपौ
virūparūpau
|
विरूपरूपाः
virūparūpāḥ
|
Acusativo |
विरूपरूपम्
virūparūpam
|
विरूपरूपौ
virūparūpau
|
विरूपरूपान्
virūparūpān
|
Instrumental |
विरूपरूपेण
virūparūpeṇa
|
विरूपरूपाभ्याम्
virūparūpābhyām
|
विरूपरूपैः
virūparūpaiḥ
|
Dativo |
विरूपरूपाय
virūparūpāya
|
विरूपरूपाभ्याम्
virūparūpābhyām
|
विरूपरूपेभ्यः
virūparūpebhyaḥ
|
Ablativo |
विरूपरूपात्
virūparūpāt
|
विरूपरूपाभ्याम्
virūparūpābhyām
|
विरूपरूपेभ्यः
virūparūpebhyaḥ
|
Genitivo |
विरूपरूपस्य
virūparūpasya
|
विरूपरूपयोः
virūparūpayoḥ
|
विरूपरूपाणाम्
virūparūpāṇām
|
Locativo |
विरूपरूपे
virūparūpe
|
विरूपरूपयोः
virūparūpayoḥ
|
विरूपरूपेषु
virūparūpeṣu
|