| Singular | Dual | Plural |
Nominative |
विरूपाश्वः
virūpāśvaḥ
|
विरूपाश्वौ
virūpāśvau
|
विरूपाश्वाः
virūpāśvāḥ
|
Vocative |
विरूपाश्व
virūpāśva
|
विरूपाश्वौ
virūpāśvau
|
विरूपाश्वाः
virūpāśvāḥ
|
Accusative |
विरूपाश्वम्
virūpāśvam
|
विरूपाश्वौ
virūpāśvau
|
विरूपाश्वान्
virūpāśvān
|
Instrumental |
विरूपाश्वेन
virūpāśvena
|
विरूपाश्वाभ्याम्
virūpāśvābhyām
|
विरूपाश्वैः
virūpāśvaiḥ
|
Dative |
विरूपाश्वाय
virūpāśvāya
|
विरूपाश्वाभ्याम्
virūpāśvābhyām
|
विरूपाश्वेभ्यः
virūpāśvebhyaḥ
|
Ablative |
विरूपाश्वात्
virūpāśvāt
|
विरूपाश्वाभ्याम्
virūpāśvābhyām
|
विरूपाश्वेभ्यः
virūpāśvebhyaḥ
|
Genitive |
विरूपाश्वस्य
virūpāśvasya
|
विरूपाश्वयोः
virūpāśvayoḥ
|
विरूपाश्वानाम्
virūpāśvānām
|
Locative |
विरूपाश्वे
virūpāśve
|
विरूपाश्वयोः
virūpāśvayoḥ
|
विरूपाश्वेषु
virūpāśveṣu
|