| Singular | Dual | Plural |
Nominativo |
विरूपाश्वः
virūpāśvaḥ
|
विरूपाश्वौ
virūpāśvau
|
विरूपाश्वाः
virūpāśvāḥ
|
Vocativo |
विरूपाश्व
virūpāśva
|
विरूपाश्वौ
virūpāśvau
|
विरूपाश्वाः
virūpāśvāḥ
|
Acusativo |
विरूपाश्वम्
virūpāśvam
|
विरूपाश्वौ
virūpāśvau
|
विरूपाश्वान्
virūpāśvān
|
Instrumental |
विरूपाश्वेन
virūpāśvena
|
विरूपाश्वाभ्याम्
virūpāśvābhyām
|
विरूपाश्वैः
virūpāśvaiḥ
|
Dativo |
विरूपाश्वाय
virūpāśvāya
|
विरूपाश्वाभ्याम्
virūpāśvābhyām
|
विरूपाश्वेभ्यः
virūpāśvebhyaḥ
|
Ablativo |
विरूपाश्वात्
virūpāśvāt
|
विरूपाश्वाभ्याम्
virūpāśvābhyām
|
विरूपाश्वेभ्यः
virūpāśvebhyaḥ
|
Genitivo |
विरूपाश्वस्य
virūpāśvasya
|
विरूपाश्वयोः
virūpāśvayoḥ
|
विरूपाश्वानाम्
virūpāśvānām
|
Locativo |
विरूपाश्वे
virūpāśve
|
विरूपाश्वयोः
virūpāśvayoḥ
|
विरूपाश्वेषु
virūpāśveṣu
|