Sanskrit tools

Sanskrit declension


Declension of विरूपक virūpaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूपकम् virūpakam
विरूपके virūpake
विरूपकाणि virūpakāṇi
Vocative विरूपक virūpaka
विरूपके virūpake
विरूपकाणि virūpakāṇi
Accusative विरूपकम् virūpakam
विरूपके virūpake
विरूपकाणि virūpakāṇi
Instrumental विरूपकेण virūpakeṇa
विरूपकाभ्याम् virūpakābhyām
विरूपकैः virūpakaiḥ
Dative विरूपकाय virūpakāya
विरूपकाभ्याम् virūpakābhyām
विरूपकेभ्यः virūpakebhyaḥ
Ablative विरूपकात् virūpakāt
विरूपकाभ्याम् virūpakābhyām
विरूपकेभ्यः virūpakebhyaḥ
Genitive विरूपकस्य virūpakasya
विरूपकयोः virūpakayoḥ
विरूपकाणाम् virūpakāṇām
Locative विरूपके virūpake
विरूपकयोः virūpakayoḥ
विरूपकेषु virūpakeṣu