Singular | Dual | Plural | |
Nominativo |
विरूपकम्
virūpakam |
विरूपके
virūpake |
विरूपकाणि
virūpakāṇi |
Vocativo |
विरूपक
virūpaka |
विरूपके
virūpake |
विरूपकाणि
virūpakāṇi |
Acusativo |
विरूपकम्
virūpakam |
विरूपके
virūpake |
विरूपकाणि
virūpakāṇi |
Instrumental |
विरूपकेण
virūpakeṇa |
विरूपकाभ्याम्
virūpakābhyām |
विरूपकैः
virūpakaiḥ |
Dativo |
विरूपकाय
virūpakāya |
विरूपकाभ्याम्
virūpakābhyām |
विरूपकेभ्यः
virūpakebhyaḥ |
Ablativo |
विरूपकात्
virūpakāt |
विरूपकाभ्याम्
virūpakābhyām |
विरूपकेभ्यः
virūpakebhyaḥ |
Genitivo |
विरूपकस्य
virūpakasya |
विरूपकयोः
virūpakayoḥ |
विरूपकाणाम्
virūpakāṇām |
Locativo |
विरूपके
virūpake |
विरूपकयोः
virūpakayoḥ |
विरूपकेषु
virūpakeṣu |