Singular | Dual | Plural | |
Nominative |
विरूपी
virūpī |
विरूपिणौ
virūpiṇau |
विरूपिणः
virūpiṇaḥ |
Vocative |
विरूपिन्
virūpin |
विरूपिणौ
virūpiṇau |
विरूपिणः
virūpiṇaḥ |
Accusative |
विरूपिणम्
virūpiṇam |
विरूपिणौ
virūpiṇau |
विरूपिणः
virūpiṇaḥ |
Instrumental |
विरूपिणा
virūpiṇā |
विरूपिभ्याम्
virūpibhyām |
विरूपिभिः
virūpibhiḥ |
Dative |
विरूपिणे
virūpiṇe |
विरूपिभ्याम्
virūpibhyām |
विरूपिभ्यः
virūpibhyaḥ |
Ablative |
विरूपिणः
virūpiṇaḥ |
विरूपिभ्याम्
virūpibhyām |
विरूपिभ्यः
virūpibhyaḥ |
Genitive |
विरूपिणः
virūpiṇaḥ |
विरूपिणोः
virūpiṇoḥ |
विरूपिणम्
virūpiṇam |
Locative |
विरूपिणि
virūpiṇi |
विरूपिणोः
virūpiṇoḥ |
विरूपिषु
virūpiṣu |