Singular | Dual | Plural | |
Nominativo |
विरूपी
virūpī |
विरूपिणौ
virūpiṇau |
विरूपिणः
virūpiṇaḥ |
Vocativo |
विरूपिन्
virūpin |
विरूपिणौ
virūpiṇau |
विरूपिणः
virūpiṇaḥ |
Acusativo |
विरूपिणम्
virūpiṇam |
विरूपिणौ
virūpiṇau |
विरूपिणः
virūpiṇaḥ |
Instrumental |
विरूपिणा
virūpiṇā |
विरूपिभ्याम्
virūpibhyām |
विरूपिभिः
virūpibhiḥ |
Dativo |
विरूपिणे
virūpiṇe |
विरूपिभ्याम्
virūpibhyām |
विरूपिभ्यः
virūpibhyaḥ |
Ablativo |
विरूपिणः
virūpiṇaḥ |
विरूपिभ्याम्
virūpibhyām |
विरूपिभ्यः
virūpibhyaḥ |
Genitivo |
विरूपिणः
virūpiṇaḥ |
विरूपिणोः
virūpiṇoḥ |
विरूपिणम्
virūpiṇam |
Locativo |
विरूपिणि
virūpiṇi |
विरूपिणोः
virūpiṇoḥ |
विरूपिषु
virūpiṣu |