Sanskrit tools

Sanskrit declension


Declension of विलक्षिता vilakṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलक्षिता vilakṣitā
विलक्षिते vilakṣite
विलक्षिताः vilakṣitāḥ
Vocative विलक्षिते vilakṣite
विलक्षिते vilakṣite
विलक्षिताः vilakṣitāḥ
Accusative विलक्षिताम् vilakṣitām
विलक्षिते vilakṣite
विलक्षिताः vilakṣitāḥ
Instrumental विलक्षितया vilakṣitayā
विलक्षिताभ्याम् vilakṣitābhyām
विलक्षिताभिः vilakṣitābhiḥ
Dative विलक्षितायै vilakṣitāyai
विलक्षिताभ्याम् vilakṣitābhyām
विलक्षिताभ्यः vilakṣitābhyaḥ
Ablative विलक्षितायाः vilakṣitāyāḥ
विलक्षिताभ्याम् vilakṣitābhyām
विलक्षिताभ्यः vilakṣitābhyaḥ
Genitive विलक्षितायाः vilakṣitāyāḥ
विलक्षितयोः vilakṣitayoḥ
विलक्षितानाम् vilakṣitānām
Locative विलक्षितायाम् vilakṣitāyām
विलक्षितयोः vilakṣitayoḥ
विलक्षितासु vilakṣitāsu