| Singular | Dual | Plural |
Nominativo |
विलक्षिता
vilakṣitā
|
विलक्षिते
vilakṣite
|
विलक्षिताः
vilakṣitāḥ
|
Vocativo |
विलक्षिते
vilakṣite
|
विलक्षिते
vilakṣite
|
विलक्षिताः
vilakṣitāḥ
|
Acusativo |
विलक्षिताम्
vilakṣitām
|
विलक्षिते
vilakṣite
|
विलक्षिताः
vilakṣitāḥ
|
Instrumental |
विलक्षितया
vilakṣitayā
|
विलक्षिताभ्याम्
vilakṣitābhyām
|
विलक्षिताभिः
vilakṣitābhiḥ
|
Dativo |
विलक्षितायै
vilakṣitāyai
|
विलक्षिताभ्याम्
vilakṣitābhyām
|
विलक्षिताभ्यः
vilakṣitābhyaḥ
|
Ablativo |
विलक्षितायाः
vilakṣitāyāḥ
|
विलक्षिताभ्याम्
vilakṣitābhyām
|
विलक्षिताभ्यः
vilakṣitābhyaḥ
|
Genitivo |
विलक्षितायाः
vilakṣitāyāḥ
|
विलक्षितयोः
vilakṣitayoḥ
|
विलक्षितानाम्
vilakṣitānām
|
Locativo |
विलक्षितायाम्
vilakṣitāyām
|
विलक्षितयोः
vilakṣitayoḥ
|
विलक्षितासु
vilakṣitāsu
|