Sanskrit tools

Sanskrit declension


Declension of विलङ्घन vilaṅghana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घनम् vilaṅghanam
विलङ्घने vilaṅghane
विलङ्घनानि vilaṅghanāni
Vocative विलङ्घन vilaṅghana
विलङ्घने vilaṅghane
विलङ्घनानि vilaṅghanāni
Accusative विलङ्घनम् vilaṅghanam
विलङ्घने vilaṅghane
विलङ्घनानि vilaṅghanāni
Instrumental विलङ्घनेन vilaṅghanena
विलङ्घनाभ्याम् vilaṅghanābhyām
विलङ्घनैः vilaṅghanaiḥ
Dative विलङ्घनाय vilaṅghanāya
विलङ्घनाभ्याम् vilaṅghanābhyām
विलङ्घनेभ्यः vilaṅghanebhyaḥ
Ablative विलङ्घनात् vilaṅghanāt
विलङ्घनाभ्याम् vilaṅghanābhyām
विलङ्घनेभ्यः vilaṅghanebhyaḥ
Genitive विलङ्घनस्य vilaṅghanasya
विलङ्घनयोः vilaṅghanayoḥ
विलङ्घनानाम् vilaṅghanānām
Locative विलङ्घने vilaṅghane
विलङ्घनयोः vilaṅghanayoḥ
विलङ्घनेषु vilaṅghaneṣu