| Singular | Dual | Plural |
Nominative |
विलङ्घनम्
vilaṅghanam
|
विलङ्घने
vilaṅghane
|
विलङ्घनानि
vilaṅghanāni
|
Vocative |
विलङ्घन
vilaṅghana
|
विलङ्घने
vilaṅghane
|
विलङ्घनानि
vilaṅghanāni
|
Accusative |
विलङ्घनम्
vilaṅghanam
|
विलङ्घने
vilaṅghane
|
विलङ्घनानि
vilaṅghanāni
|
Instrumental |
विलङ्घनेन
vilaṅghanena
|
विलङ्घनाभ्याम्
vilaṅghanābhyām
|
विलङ्घनैः
vilaṅghanaiḥ
|
Dative |
विलङ्घनाय
vilaṅghanāya
|
विलङ्घनाभ्याम्
vilaṅghanābhyām
|
विलङ्घनेभ्यः
vilaṅghanebhyaḥ
|
Ablative |
विलङ्घनात्
vilaṅghanāt
|
विलङ्घनाभ्याम्
vilaṅghanābhyām
|
विलङ्घनेभ्यः
vilaṅghanebhyaḥ
|
Genitive |
विलङ्घनस्य
vilaṅghanasya
|
विलङ्घनयोः
vilaṅghanayoḥ
|
विलङ्घनानाम्
vilaṅghanānām
|
Locative |
विलङ्घने
vilaṅghane
|
विलङ्घनयोः
vilaṅghanayoḥ
|
विलङ्घनेषु
vilaṅghaneṣu
|