| Singular | Dual | Plural |
Nominativo |
विलङ्घनम्
vilaṅghanam
|
विलङ्घने
vilaṅghane
|
विलङ्घनानि
vilaṅghanāni
|
Vocativo |
विलङ्घन
vilaṅghana
|
विलङ्घने
vilaṅghane
|
विलङ्घनानि
vilaṅghanāni
|
Acusativo |
विलङ्घनम्
vilaṅghanam
|
विलङ्घने
vilaṅghane
|
विलङ्घनानि
vilaṅghanāni
|
Instrumental |
विलङ्घनेन
vilaṅghanena
|
विलङ्घनाभ्याम्
vilaṅghanābhyām
|
विलङ्घनैः
vilaṅghanaiḥ
|
Dativo |
विलङ्घनाय
vilaṅghanāya
|
विलङ्घनाभ्याम्
vilaṅghanābhyām
|
विलङ्घनेभ्यः
vilaṅghanebhyaḥ
|
Ablativo |
विलङ्घनात्
vilaṅghanāt
|
विलङ्घनाभ्याम्
vilaṅghanābhyām
|
विलङ्घनेभ्यः
vilaṅghanebhyaḥ
|
Genitivo |
विलङ्घनस्य
vilaṅghanasya
|
विलङ्घनयोः
vilaṅghanayoḥ
|
विलङ्घनानाम्
vilaṅghanānām
|
Locativo |
विलङ्घने
vilaṅghane
|
विलङ्घनयोः
vilaṅghanayoḥ
|
विलङ्घनेषु
vilaṅghaneṣu
|