Sanskrit tools

Sanskrit declension


Declension of विलङ्घनीय vilaṅghanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घनीयम् vilaṅghanīyam
विलङ्घनीये vilaṅghanīye
विलङ्घनीयानि vilaṅghanīyāni
Vocative विलङ्घनीय vilaṅghanīya
विलङ्घनीये vilaṅghanīye
विलङ्घनीयानि vilaṅghanīyāni
Accusative विलङ्घनीयम् vilaṅghanīyam
विलङ्घनीये vilaṅghanīye
विलङ्घनीयानि vilaṅghanīyāni
Instrumental विलङ्घनीयेन vilaṅghanīyena
विलङ्घनीयाभ्याम् vilaṅghanīyābhyām
विलङ्घनीयैः vilaṅghanīyaiḥ
Dative विलङ्घनीयाय vilaṅghanīyāya
विलङ्घनीयाभ्याम् vilaṅghanīyābhyām
विलङ्घनीयेभ्यः vilaṅghanīyebhyaḥ
Ablative विलङ्घनीयात् vilaṅghanīyāt
विलङ्घनीयाभ्याम् vilaṅghanīyābhyām
विलङ्घनीयेभ्यः vilaṅghanīyebhyaḥ
Genitive विलङ्घनीयस्य vilaṅghanīyasya
विलङ्घनीययोः vilaṅghanīyayoḥ
विलङ्घनीयानाम् vilaṅghanīyānām
Locative विलङ्घनीये vilaṅghanīye
विलङ्घनीययोः vilaṅghanīyayoḥ
विलङ्घनीयेषु vilaṅghanīyeṣu