| Singular | Dual | Plural |
Nominativo |
विलङ्घनीयम्
vilaṅghanīyam
|
विलङ्घनीये
vilaṅghanīye
|
विलङ्घनीयानि
vilaṅghanīyāni
|
Vocativo |
विलङ्घनीय
vilaṅghanīya
|
विलङ्घनीये
vilaṅghanīye
|
विलङ्घनीयानि
vilaṅghanīyāni
|
Acusativo |
विलङ्घनीयम्
vilaṅghanīyam
|
विलङ्घनीये
vilaṅghanīye
|
विलङ्घनीयानि
vilaṅghanīyāni
|
Instrumental |
विलङ्घनीयेन
vilaṅghanīyena
|
विलङ्घनीयाभ्याम्
vilaṅghanīyābhyām
|
विलङ्घनीयैः
vilaṅghanīyaiḥ
|
Dativo |
विलङ्घनीयाय
vilaṅghanīyāya
|
विलङ्घनीयाभ्याम्
vilaṅghanīyābhyām
|
विलङ्घनीयेभ्यः
vilaṅghanīyebhyaḥ
|
Ablativo |
विलङ्घनीयात्
vilaṅghanīyāt
|
विलङ्घनीयाभ्याम्
vilaṅghanīyābhyām
|
विलङ्घनीयेभ्यः
vilaṅghanīyebhyaḥ
|
Genitivo |
विलङ्घनीयस्य
vilaṅghanīyasya
|
विलङ्घनीययोः
vilaṅghanīyayoḥ
|
विलङ्घनीयानाम्
vilaṅghanīyānām
|
Locativo |
विलङ्घनीये
vilaṅghanīye
|
विलङ्घनीययोः
vilaṅghanīyayoḥ
|
विलङ्घनीयेषु
vilaṅghanīyeṣu
|