Sanskrit tools

Sanskrit declension


Declension of विलङ्घिता vilaṅghitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घिता vilaṅghitā
विलङ्घिते vilaṅghite
विलङ्घिताः vilaṅghitāḥ
Vocative विलङ्घिते vilaṅghite
विलङ्घिते vilaṅghite
विलङ्घिताः vilaṅghitāḥ
Accusative विलङ्घिताम् vilaṅghitām
विलङ्घिते vilaṅghite
विलङ्घिताः vilaṅghitāḥ
Instrumental विलङ्घितया vilaṅghitayā
विलङ्घिताभ्याम् vilaṅghitābhyām
विलङ्घिताभिः vilaṅghitābhiḥ
Dative विलङ्घितायै vilaṅghitāyai
विलङ्घिताभ्याम् vilaṅghitābhyām
विलङ्घिताभ्यः vilaṅghitābhyaḥ
Ablative विलङ्घितायाः vilaṅghitāyāḥ
विलङ्घिताभ्याम् vilaṅghitābhyām
विलङ्घिताभ्यः vilaṅghitābhyaḥ
Genitive विलङ्घितायाः vilaṅghitāyāḥ
विलङ्घितयोः vilaṅghitayoḥ
विलङ्घितानाम् vilaṅghitānām
Locative विलङ्घितायाम् vilaṅghitāyām
विलङ्घितयोः vilaṅghitayoḥ
विलङ्घितासु vilaṅghitāsu