| Singular | Dual | Plural |
Nominativo |
विलङ्घिता
vilaṅghitā
|
विलङ्घिते
vilaṅghite
|
विलङ्घिताः
vilaṅghitāḥ
|
Vocativo |
विलङ्घिते
vilaṅghite
|
विलङ्घिते
vilaṅghite
|
विलङ्घिताः
vilaṅghitāḥ
|
Acusativo |
विलङ्घिताम्
vilaṅghitām
|
विलङ्घिते
vilaṅghite
|
विलङ्घिताः
vilaṅghitāḥ
|
Instrumental |
विलङ्घितया
vilaṅghitayā
|
विलङ्घिताभ्याम्
vilaṅghitābhyām
|
विलङ्घिताभिः
vilaṅghitābhiḥ
|
Dativo |
विलङ्घितायै
vilaṅghitāyai
|
विलङ्घिताभ्याम्
vilaṅghitābhyām
|
विलङ्घिताभ्यः
vilaṅghitābhyaḥ
|
Ablativo |
विलङ्घितायाः
vilaṅghitāyāḥ
|
विलङ्घिताभ्याम्
vilaṅghitābhyām
|
विलङ्घिताभ्यः
vilaṅghitābhyaḥ
|
Genitivo |
विलङ्घितायाः
vilaṅghitāyāḥ
|
विलङ्घितयोः
vilaṅghitayoḥ
|
विलङ्घितानाम्
vilaṅghitānām
|
Locativo |
विलङ्घितायाम्
vilaṅghitāyām
|
विलङ्घितयोः
vilaṅghitayoḥ
|
विलङ्घितासु
vilaṅghitāsu
|