| Singular | Dual | Plural |
Nominative |
विलङ्घ्या
vilaṅghyā
|
विलङ्घ्ये
vilaṅghye
|
विलङ्घ्याः
vilaṅghyāḥ
|
Vocative |
विलङ्घ्ये
vilaṅghye
|
विलङ्घ्ये
vilaṅghye
|
विलङ्घ्याः
vilaṅghyāḥ
|
Accusative |
विलङ्घ्याम्
vilaṅghyām
|
विलङ्घ्ये
vilaṅghye
|
विलङ्घ्याः
vilaṅghyāḥ
|
Instrumental |
विलङ्घ्यया
vilaṅghyayā
|
विलङ्घ्याभ्याम्
vilaṅghyābhyām
|
विलङ्घ्याभिः
vilaṅghyābhiḥ
|
Dative |
विलङ्घ्यायै
vilaṅghyāyai
|
विलङ्घ्याभ्याम्
vilaṅghyābhyām
|
विलङ्घ्याभ्यः
vilaṅghyābhyaḥ
|
Ablative |
विलङ्घ्यायाः
vilaṅghyāyāḥ
|
विलङ्घ्याभ्याम्
vilaṅghyābhyām
|
विलङ्घ्याभ्यः
vilaṅghyābhyaḥ
|
Genitive |
विलङ्घ्यायाः
vilaṅghyāyāḥ
|
विलङ्घ्ययोः
vilaṅghyayoḥ
|
विलङ्घ्यानाम्
vilaṅghyānām
|
Locative |
विलङ्घ्यायाम्
vilaṅghyāyām
|
विलङ्घ्ययोः
vilaṅghyayoḥ
|
विलङ्घ्यासु
vilaṅghyāsu
|