Sanskrit tools

Sanskrit declension


Declension of विलङ्घ्या vilaṅghyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घ्या vilaṅghyā
विलङ्घ्ये vilaṅghye
विलङ्घ्याः vilaṅghyāḥ
Vocative विलङ्घ्ये vilaṅghye
विलङ्घ्ये vilaṅghye
विलङ्घ्याः vilaṅghyāḥ
Accusative विलङ्घ्याम् vilaṅghyām
विलङ्घ्ये vilaṅghye
विलङ्घ्याः vilaṅghyāḥ
Instrumental विलङ्घ्यया vilaṅghyayā
विलङ्घ्याभ्याम् vilaṅghyābhyām
विलङ्घ्याभिः vilaṅghyābhiḥ
Dative विलङ्घ्यायै vilaṅghyāyai
विलङ्घ्याभ्याम् vilaṅghyābhyām
विलङ्घ्याभ्यः vilaṅghyābhyaḥ
Ablative विलङ्घ्यायाः vilaṅghyāyāḥ
विलङ्घ्याभ्याम् vilaṅghyābhyām
विलङ्घ्याभ्यः vilaṅghyābhyaḥ
Genitive विलङ्घ्यायाः vilaṅghyāyāḥ
विलङ्घ्ययोः vilaṅghyayoḥ
विलङ्घ्यानाम् vilaṅghyānām
Locative विलङ्घ्यायाम् vilaṅghyāyām
विलङ्घ्ययोः vilaṅghyayoḥ
विलङ्घ्यासु vilaṅghyāsu