| Singular | Dual | Plural |
Nominativo |
विलङ्घ्या
vilaṅghyā
|
विलङ्घ्ये
vilaṅghye
|
विलङ्घ्याः
vilaṅghyāḥ
|
Vocativo |
विलङ्घ्ये
vilaṅghye
|
विलङ्घ्ये
vilaṅghye
|
विलङ्घ्याः
vilaṅghyāḥ
|
Acusativo |
विलङ्घ्याम्
vilaṅghyām
|
विलङ्घ्ये
vilaṅghye
|
विलङ्घ्याः
vilaṅghyāḥ
|
Instrumental |
विलङ्घ्यया
vilaṅghyayā
|
विलङ्घ्याभ्याम्
vilaṅghyābhyām
|
विलङ्घ्याभिः
vilaṅghyābhiḥ
|
Dativo |
विलङ्घ्यायै
vilaṅghyāyai
|
विलङ्घ्याभ्याम्
vilaṅghyābhyām
|
विलङ्घ्याभ्यः
vilaṅghyābhyaḥ
|
Ablativo |
विलङ्घ्यायाः
vilaṅghyāyāḥ
|
विलङ्घ्याभ्याम्
vilaṅghyābhyām
|
विलङ्घ्याभ्यः
vilaṅghyābhyaḥ
|
Genitivo |
विलङ्घ्यायाः
vilaṅghyāyāḥ
|
विलङ्घ्ययोः
vilaṅghyayoḥ
|
विलङ्घ्यानाम्
vilaṅghyānām
|
Locativo |
विलङ्घ्यायाम्
vilaṅghyāyām
|
विलङ्घ्ययोः
vilaṅghyayoḥ
|
विलङ्घ्यासु
vilaṅghyāsu
|