Sanskrit tools

Sanskrit declension


Declension of विलज्जिता vilajjitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलज्जिता vilajjitā
विलज्जिते vilajjite
विलज्जिताः vilajjitāḥ
Vocative विलज्जिते vilajjite
विलज्जिते vilajjite
विलज्जिताः vilajjitāḥ
Accusative विलज्जिताम् vilajjitām
विलज्जिते vilajjite
विलज्जिताः vilajjitāḥ
Instrumental विलज्जितया vilajjitayā
विलज्जिताभ्याम् vilajjitābhyām
विलज्जिताभिः vilajjitābhiḥ
Dative विलज्जितायै vilajjitāyai
विलज्जिताभ्याम् vilajjitābhyām
विलज्जिताभ्यः vilajjitābhyaḥ
Ablative विलज्जितायाः vilajjitāyāḥ
विलज्जिताभ्याम् vilajjitābhyām
विलज्जिताभ्यः vilajjitābhyaḥ
Genitive विलज्जितायाः vilajjitāyāḥ
विलज्जितयोः vilajjitayoḥ
विलज्जितानाम् vilajjitānām
Locative विलज्जितायाम् vilajjitāyām
विलज्जितयोः vilajjitayoḥ
विलज्जितासु vilajjitāsu