| Singular | Dual | Plural |
Nominativo |
विलज्जिता
vilajjitā
|
विलज्जिते
vilajjite
|
विलज्जिताः
vilajjitāḥ
|
Vocativo |
विलज्जिते
vilajjite
|
विलज्जिते
vilajjite
|
विलज्जिताः
vilajjitāḥ
|
Acusativo |
विलज्जिताम्
vilajjitām
|
विलज्जिते
vilajjite
|
विलज्जिताः
vilajjitāḥ
|
Instrumental |
विलज्जितया
vilajjitayā
|
विलज्जिताभ्याम्
vilajjitābhyām
|
विलज्जिताभिः
vilajjitābhiḥ
|
Dativo |
विलज्जितायै
vilajjitāyai
|
विलज्जिताभ्याम्
vilajjitābhyām
|
विलज्जिताभ्यः
vilajjitābhyaḥ
|
Ablativo |
विलज्जितायाः
vilajjitāyāḥ
|
विलज्जिताभ्याम्
vilajjitābhyām
|
विलज्जिताभ्यः
vilajjitābhyaḥ
|
Genitivo |
विलज्जितायाः
vilajjitāyāḥ
|
विलज्जितयोः
vilajjitayoḥ
|
विलज्जितानाम्
vilajjitānām
|
Locativo |
विलज्जितायाम्
vilajjitāyām
|
विलज्जितयोः
vilajjitayoḥ
|
विलज्जितासु
vilajjitāsu
|