Singular | Dual | Plural | |
Nominative |
विलापना
vilāpanā |
विलापने
vilāpane |
विलापनाः
vilāpanāḥ |
Vocative |
विलापने
vilāpane |
विलापने
vilāpane |
विलापनाः
vilāpanāḥ |
Accusative |
विलापनाम्
vilāpanām |
विलापने
vilāpane |
विलापनाः
vilāpanāḥ |
Instrumental |
विलापनया
vilāpanayā |
विलापनाभ्याम्
vilāpanābhyām |
विलापनाभिः
vilāpanābhiḥ |
Dative |
विलापनायै
vilāpanāyai |
विलापनाभ्याम्
vilāpanābhyām |
विलापनाभ्यः
vilāpanābhyaḥ |
Ablative |
विलापनायाः
vilāpanāyāḥ |
विलापनाभ्याम्
vilāpanābhyām |
विलापनाभ्यः
vilāpanābhyaḥ |
Genitive |
विलापनायाः
vilāpanāyāḥ |
विलापनयोः
vilāpanayoḥ |
विलापनानाम्
vilāpanānām |
Locative |
विलापनायाम्
vilāpanāyām |
विलापनयोः
vilāpanayoḥ |
विलापनासु
vilāpanāsu |