Singular | Dual | Plural | |
Nominativo |
विलापना
vilāpanā |
विलापने
vilāpane |
विलापनाः
vilāpanāḥ |
Vocativo |
विलापने
vilāpane |
विलापने
vilāpane |
विलापनाः
vilāpanāḥ |
Acusativo |
विलापनाम्
vilāpanām |
विलापने
vilāpane |
विलापनाः
vilāpanāḥ |
Instrumental |
विलापनया
vilāpanayā |
विलापनाभ्याम्
vilāpanābhyām |
विलापनाभिः
vilāpanābhiḥ |
Dativo |
विलापनायै
vilāpanāyai |
विलापनाभ्याम्
vilāpanābhyām |
विलापनाभ्यः
vilāpanābhyaḥ |
Ablativo |
विलापनायाः
vilāpanāyāḥ |
विलापनाभ्याम्
vilāpanābhyām |
विलापनाभ्यः
vilāpanābhyaḥ |
Genitivo |
विलापनायाः
vilāpanāyāḥ |
विलापनयोः
vilāpanayoḥ |
विलापनानाम्
vilāpanānām |
Locativo |
विलापनायाम्
vilāpanāyām |
विलापनयोः
vilāpanayoḥ |
विलापनासु
vilāpanāsu |