Sanskrit tools

Sanskrit declension


Declension of विलापन vilāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलापनम् vilāpanam
विलापने vilāpane
विलापनानि vilāpanāni
Vocative विलापन vilāpana
विलापने vilāpane
विलापनानि vilāpanāni
Accusative विलापनम् vilāpanam
विलापने vilāpane
विलापनानि vilāpanāni
Instrumental विलापनेन vilāpanena
विलापनाभ्याम् vilāpanābhyām
विलापनैः vilāpanaiḥ
Dative विलापनाय vilāpanāya
विलापनाभ्याम् vilāpanābhyām
विलापनेभ्यः vilāpanebhyaḥ
Ablative विलापनात् vilāpanāt
विलापनाभ्याम् vilāpanābhyām
विलापनेभ्यः vilāpanebhyaḥ
Genitive विलापनस्य vilāpanasya
विलापनयोः vilāpanayoḥ
विलापनानाम् vilāpanānām
Locative विलापने vilāpane
विलापनयोः vilāpanayoḥ
विलापनेषु vilāpaneṣu