Singular | Dual | Plural | |
Nominativo |
विलापनम्
vilāpanam |
विलापने
vilāpane |
विलापनानि
vilāpanāni |
Vocativo |
विलापन
vilāpana |
विलापने
vilāpane |
विलापनानि
vilāpanāni |
Acusativo |
विलापनम्
vilāpanam |
विलापने
vilāpane |
विलापनानि
vilāpanāni |
Instrumental |
विलापनेन
vilāpanena |
विलापनाभ्याम्
vilāpanābhyām |
विलापनैः
vilāpanaiḥ |
Dativo |
विलापनाय
vilāpanāya |
विलापनाभ्याम्
vilāpanābhyām |
विलापनेभ्यः
vilāpanebhyaḥ |
Ablativo |
विलापनात्
vilāpanāt |
विलापनाभ्याम्
vilāpanābhyām |
विलापनेभ्यः
vilāpanebhyaḥ |
Genitivo |
विलापनस्य
vilāpanasya |
विलापनयोः
vilāpanayoḥ |
विलापनानाम्
vilāpanānām |
Locativo |
विलापने
vilāpane |
विलापनयोः
vilāpanayoḥ |
विलापनेषु
vilāpaneṣu |