Sanskrit tools

Sanskrit declension


Declension of विलुण्ठिता viluṇṭhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुण्ठिता viluṇṭhitā
विलुण्ठिते viluṇṭhite
विलुण्ठिताः viluṇṭhitāḥ
Vocative विलुण्ठिते viluṇṭhite
विलुण्ठिते viluṇṭhite
विलुण्ठिताः viluṇṭhitāḥ
Accusative विलुण्ठिताम् viluṇṭhitām
विलुण्ठिते viluṇṭhite
विलुण्ठिताः viluṇṭhitāḥ
Instrumental विलुण्ठितया viluṇṭhitayā
विलुण्ठिताभ्याम् viluṇṭhitābhyām
विलुण्ठिताभिः viluṇṭhitābhiḥ
Dative विलुण्ठितायै viluṇṭhitāyai
विलुण्ठिताभ्याम् viluṇṭhitābhyām
विलुण्ठिताभ्यः viluṇṭhitābhyaḥ
Ablative विलुण्ठितायाः viluṇṭhitāyāḥ
विलुण्ठिताभ्याम् viluṇṭhitābhyām
विलुण्ठिताभ्यः viluṇṭhitābhyaḥ
Genitive विलुण्ठितायाः viluṇṭhitāyāḥ
विलुण्ठितयोः viluṇṭhitayoḥ
विलुण्ठितानाम् viluṇṭhitānām
Locative विलुण्ठितायाम् viluṇṭhitāyām
विलुण्ठितयोः viluṇṭhitayoḥ
विलुण्ठितासु viluṇṭhitāsu