| Singular | Dual | Plural |
Nominativo |
विलुण्ठिता
viluṇṭhitā
|
विलुण्ठिते
viluṇṭhite
|
विलुण्ठिताः
viluṇṭhitāḥ
|
Vocativo |
विलुण्ठिते
viluṇṭhite
|
विलुण्ठिते
viluṇṭhite
|
विलुण्ठिताः
viluṇṭhitāḥ
|
Acusativo |
विलुण्ठिताम्
viluṇṭhitām
|
विलुण्ठिते
viluṇṭhite
|
विलुण्ठिताः
viluṇṭhitāḥ
|
Instrumental |
विलुण्ठितया
viluṇṭhitayā
|
विलुण्ठिताभ्याम्
viluṇṭhitābhyām
|
विलुण्ठिताभिः
viluṇṭhitābhiḥ
|
Dativo |
विलुण्ठितायै
viluṇṭhitāyai
|
विलुण्ठिताभ्याम्
viluṇṭhitābhyām
|
विलुण्ठिताभ्यः
viluṇṭhitābhyaḥ
|
Ablativo |
विलुण्ठितायाः
viluṇṭhitāyāḥ
|
विलुण्ठिताभ्याम्
viluṇṭhitābhyām
|
विलुण्ठिताभ्यः
viluṇṭhitābhyaḥ
|
Genitivo |
विलुण्ठितायाः
viluṇṭhitāyāḥ
|
विलुण्ठितयोः
viluṇṭhitayoḥ
|
विलुण्ठितानाम्
viluṇṭhitānām
|
Locativo |
विलुण्ठितायाम्
viluṇṭhitāyām
|
विलुण्ठितयोः
viluṇṭhitayoḥ
|
विलुण्ठितासु
viluṇṭhitāsu
|