Sanskrit tools

Sanskrit declension


Declension of विलुभित vilubhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुभितः vilubhitaḥ
विलुभितौ vilubhitau
विलुभिताः vilubhitāḥ
Vocative विलुभित vilubhita
विलुभितौ vilubhitau
विलुभिताः vilubhitāḥ
Accusative विलुभितम् vilubhitam
विलुभितौ vilubhitau
विलुभितान् vilubhitān
Instrumental विलुभितेन vilubhitena
विलुभिताभ्याम् vilubhitābhyām
विलुभितैः vilubhitaiḥ
Dative विलुभिताय vilubhitāya
विलुभिताभ्याम् vilubhitābhyām
विलुभितेभ्यः vilubhitebhyaḥ
Ablative विलुभितात् vilubhitāt
विलुभिताभ्याम् vilubhitābhyām
विलुभितेभ्यः vilubhitebhyaḥ
Genitive विलुभितस्य vilubhitasya
विलुभितयोः vilubhitayoḥ
विलुभितानाम् vilubhitānām
Locative विलुभिते vilubhite
विलुभितयोः vilubhitayoḥ
विलुभितेषु vilubhiteṣu