| Singular | Dual | Plural |
Nominative |
विलुभितः
vilubhitaḥ
|
विलुभितौ
vilubhitau
|
विलुभिताः
vilubhitāḥ
|
Vocative |
विलुभित
vilubhita
|
विलुभितौ
vilubhitau
|
विलुभिताः
vilubhitāḥ
|
Accusative |
विलुभितम्
vilubhitam
|
विलुभितौ
vilubhitau
|
विलुभितान्
vilubhitān
|
Instrumental |
विलुभितेन
vilubhitena
|
विलुभिताभ्याम्
vilubhitābhyām
|
विलुभितैः
vilubhitaiḥ
|
Dative |
विलुभिताय
vilubhitāya
|
विलुभिताभ्याम्
vilubhitābhyām
|
विलुभितेभ्यः
vilubhitebhyaḥ
|
Ablative |
विलुभितात्
vilubhitāt
|
विलुभिताभ्याम्
vilubhitābhyām
|
विलुभितेभ्यः
vilubhitebhyaḥ
|
Genitive |
विलुभितस्य
vilubhitasya
|
विलुभितयोः
vilubhitayoḥ
|
विलुभितानाम्
vilubhitānām
|
Locative |
विलुभिते
vilubhite
|
विलुभितयोः
vilubhitayoḥ
|
विलुभितेषु
vilubhiteṣu
|