| Singular | Dual | Plural |
Nominativo |
विलुभितः
vilubhitaḥ
|
विलुभितौ
vilubhitau
|
विलुभिताः
vilubhitāḥ
|
Vocativo |
विलुभित
vilubhita
|
विलुभितौ
vilubhitau
|
विलुभिताः
vilubhitāḥ
|
Acusativo |
विलुभितम्
vilubhitam
|
विलुभितौ
vilubhitau
|
विलुभितान्
vilubhitān
|
Instrumental |
विलुभितेन
vilubhitena
|
विलुभिताभ्याम्
vilubhitābhyām
|
विलुभितैः
vilubhitaiḥ
|
Dativo |
विलुभिताय
vilubhitāya
|
विलुभिताभ्याम्
vilubhitābhyām
|
विलुभितेभ्यः
vilubhitebhyaḥ
|
Ablativo |
विलुभितात्
vilubhitāt
|
विलुभिताभ्याम्
vilubhitābhyām
|
विलुभितेभ्यः
vilubhitebhyaḥ
|
Genitivo |
विलुभितस्य
vilubhitasya
|
विलुभितयोः
vilubhitayoḥ
|
विलुभितानाम्
vilubhitānām
|
Locativo |
विलुभिते
vilubhite
|
विलुभितयोः
vilubhitayoḥ
|
विलुभितेषु
vilubhiteṣu
|