Sanskrit tools

Sanskrit declension


Declension of विलुभिता vilubhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुभिता vilubhitā
विलुभिते vilubhite
विलुभिताः vilubhitāḥ
Vocative विलुभिते vilubhite
विलुभिते vilubhite
विलुभिताः vilubhitāḥ
Accusative विलुभिताम् vilubhitām
विलुभिते vilubhite
विलुभिताः vilubhitāḥ
Instrumental विलुभितया vilubhitayā
विलुभिताभ्याम् vilubhitābhyām
विलुभिताभिः vilubhitābhiḥ
Dative विलुभितायै vilubhitāyai
विलुभिताभ्याम् vilubhitābhyām
विलुभिताभ्यः vilubhitābhyaḥ
Ablative विलुभितायाः vilubhitāyāḥ
विलुभिताभ्याम् vilubhitābhyām
विलुभिताभ्यः vilubhitābhyaḥ
Genitive विलुभितायाः vilubhitāyāḥ
विलुभितयोः vilubhitayoḥ
विलुभितानाम् vilubhitānām
Locative विलुभितायाम् vilubhitāyām
विलुभितयोः vilubhitayoḥ
विलुभितासु vilubhitāsu