| Singular | Dual | Plural |
Nominativo |
विलुभिता
vilubhitā
|
विलुभिते
vilubhite
|
विलुभिताः
vilubhitāḥ
|
Vocativo |
विलुभिते
vilubhite
|
विलुभिते
vilubhite
|
विलुभिताः
vilubhitāḥ
|
Acusativo |
विलुभिताम्
vilubhitām
|
विलुभिते
vilubhite
|
विलुभिताः
vilubhitāḥ
|
Instrumental |
विलुभितया
vilubhitayā
|
विलुभिताभ्याम्
vilubhitābhyām
|
विलुभिताभिः
vilubhitābhiḥ
|
Dativo |
विलुभितायै
vilubhitāyai
|
विलुभिताभ्याम्
vilubhitābhyām
|
विलुभिताभ्यः
vilubhitābhyaḥ
|
Ablativo |
विलुभितायाः
vilubhitāyāḥ
|
विलुभिताभ्याम्
vilubhitābhyām
|
विलुभिताभ्यः
vilubhitābhyaḥ
|
Genitivo |
विलुभितायाः
vilubhitāyāḥ
|
विलुभितयोः
vilubhitayoḥ
|
विलुभितानाम्
vilubhitānām
|
Locativo |
विलुभितायाम्
vilubhitāyām
|
विलुभितयोः
vilubhitayoḥ
|
विलुभितासु
vilubhitāsu
|