| Singular | Dual | Plural |
Nominative |
विलुभितप्लवः
vilubhitaplavaḥ
|
विलुभितप्लवौ
vilubhitaplavau
|
विलुभितप्लवाः
vilubhitaplavāḥ
|
Vocative |
विलुभितप्लव
vilubhitaplava
|
विलुभितप्लवौ
vilubhitaplavau
|
विलुभितप्लवाः
vilubhitaplavāḥ
|
Accusative |
विलुभितप्लवम्
vilubhitaplavam
|
विलुभितप्लवौ
vilubhitaplavau
|
विलुभितप्लवान्
vilubhitaplavān
|
Instrumental |
विलुभितप्लवेन
vilubhitaplavena
|
विलुभितप्लवाभ्याम्
vilubhitaplavābhyām
|
विलुभितप्लवैः
vilubhitaplavaiḥ
|
Dative |
विलुभितप्लवाय
vilubhitaplavāya
|
विलुभितप्लवाभ्याम्
vilubhitaplavābhyām
|
विलुभितप्लवेभ्यः
vilubhitaplavebhyaḥ
|
Ablative |
विलुभितप्लवात्
vilubhitaplavāt
|
विलुभितप्लवाभ्याम्
vilubhitaplavābhyām
|
विलुभितप्लवेभ्यः
vilubhitaplavebhyaḥ
|
Genitive |
विलुभितप्लवस्य
vilubhitaplavasya
|
विलुभितप्लवयोः
vilubhitaplavayoḥ
|
विलुभितप्लवानाम्
vilubhitaplavānām
|
Locative |
विलुभितप्लवे
vilubhitaplave
|
विलुभितप्लवयोः
vilubhitaplavayoḥ
|
विलुभितप्लवेषु
vilubhitaplaveṣu
|