| Singular | Dual | Plural |
Nominativo |
विलुभितप्लवः
vilubhitaplavaḥ
|
विलुभितप्लवौ
vilubhitaplavau
|
विलुभितप्लवाः
vilubhitaplavāḥ
|
Vocativo |
विलुभितप्लव
vilubhitaplava
|
विलुभितप्लवौ
vilubhitaplavau
|
विलुभितप्लवाः
vilubhitaplavāḥ
|
Acusativo |
विलुभितप्लवम्
vilubhitaplavam
|
विलुभितप्लवौ
vilubhitaplavau
|
विलुभितप्लवान्
vilubhitaplavān
|
Instrumental |
विलुभितप्लवेन
vilubhitaplavena
|
विलुभितप्लवाभ्याम्
vilubhitaplavābhyām
|
विलुभितप्लवैः
vilubhitaplavaiḥ
|
Dativo |
विलुभितप्लवाय
vilubhitaplavāya
|
विलुभितप्लवाभ्याम्
vilubhitaplavābhyām
|
विलुभितप्लवेभ्यः
vilubhitaplavebhyaḥ
|
Ablativo |
विलुभितप्लवात्
vilubhitaplavāt
|
विलुभितप्लवाभ्याम्
vilubhitaplavābhyām
|
विलुभितप्लवेभ्यः
vilubhitaplavebhyaḥ
|
Genitivo |
विलुभितप्लवस्य
vilubhitaplavasya
|
विलुभितप्लवयोः
vilubhitaplavayoḥ
|
विलुभितप्लवानाम्
vilubhitaplavānām
|
Locativo |
विलुभितप्लवे
vilubhitaplave
|
विलुभितप्लवयोः
vilubhitaplavayoḥ
|
विलुभितप्लवेषु
vilubhitaplaveṣu
|