Sanskrit tools

Sanskrit declension


Declension of विलोभिता vilobhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोभिता vilobhitā
विलोभिते vilobhite
विलोभिताः vilobhitāḥ
Vocative विलोभिते vilobhite
विलोभिते vilobhite
विलोभिताः vilobhitāḥ
Accusative विलोभिताम् vilobhitām
विलोभिते vilobhite
विलोभिताः vilobhitāḥ
Instrumental विलोभितया vilobhitayā
विलोभिताभ्याम् vilobhitābhyām
विलोभिताभिः vilobhitābhiḥ
Dative विलोभितायै vilobhitāyai
विलोभिताभ्याम् vilobhitābhyām
विलोभिताभ्यः vilobhitābhyaḥ
Ablative विलोभितायाः vilobhitāyāḥ
विलोभिताभ्याम् vilobhitābhyām
विलोभिताभ्यः vilobhitābhyaḥ
Genitive विलोभितायाः vilobhitāyāḥ
विलोभितयोः vilobhitayoḥ
विलोभितानाम् vilobhitānām
Locative विलोभितायाम् vilobhitāyām
विलोभितयोः vilobhitayoḥ
विलोभितासु vilobhitāsu