| Singular | Dual | Plural |
Nominative |
विलोभिता
vilobhitā
|
विलोभिते
vilobhite
|
विलोभिताः
vilobhitāḥ
|
Vocative |
विलोभिते
vilobhite
|
विलोभिते
vilobhite
|
विलोभिताः
vilobhitāḥ
|
Accusative |
विलोभिताम्
vilobhitām
|
विलोभिते
vilobhite
|
विलोभिताः
vilobhitāḥ
|
Instrumental |
विलोभितया
vilobhitayā
|
विलोभिताभ्याम्
vilobhitābhyām
|
विलोभिताभिः
vilobhitābhiḥ
|
Dative |
विलोभितायै
vilobhitāyai
|
विलोभिताभ्याम्
vilobhitābhyām
|
विलोभिताभ्यः
vilobhitābhyaḥ
|
Ablative |
विलोभितायाः
vilobhitāyāḥ
|
विलोभिताभ्याम्
vilobhitābhyām
|
विलोभिताभ्यः
vilobhitābhyaḥ
|
Genitive |
विलोभितायाः
vilobhitāyāḥ
|
विलोभितयोः
vilobhitayoḥ
|
विलोभितानाम्
vilobhitānām
|
Locative |
विलोभितायाम्
vilobhitāyām
|
विलोभितयोः
vilobhitayoḥ
|
विलोभितासु
vilobhitāsu
|