Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विलोभिता vilobhitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विलोभिता vilobhitā
विलोभिते vilobhite
विलोभिताः vilobhitāḥ
Vocativo विलोभिते vilobhite
विलोभिते vilobhite
विलोभिताः vilobhitāḥ
Acusativo विलोभिताम् vilobhitām
विलोभिते vilobhite
विलोभिताः vilobhitāḥ
Instrumental विलोभितया vilobhitayā
विलोभिताभ्याम् vilobhitābhyām
विलोभिताभिः vilobhitābhiḥ
Dativo विलोभितायै vilobhitāyai
विलोभिताभ्याम् vilobhitābhyām
विलोभिताभ्यः vilobhitābhyaḥ
Ablativo विलोभितायाः vilobhitāyāḥ
विलोभिताभ्याम् vilobhitābhyām
विलोभिताभ्यः vilobhitābhyaḥ
Genitivo विलोभितायाः vilobhitāyāḥ
विलोभितयोः vilobhitayoḥ
विलोभितानाम् vilobhitānām
Locativo विलोभितायाम् vilobhitāyām
विलोभितयोः vilobhitayoḥ
विलोभितासु vilobhitāsu