| Singular | Dual | Plural |
Nominativo |
विलोभिता
vilobhitā
|
विलोभिते
vilobhite
|
विलोभिताः
vilobhitāḥ
|
Vocativo |
विलोभिते
vilobhite
|
विलोभिते
vilobhite
|
विलोभिताः
vilobhitāḥ
|
Acusativo |
विलोभिताम्
vilobhitām
|
विलोभिते
vilobhite
|
विलोभिताः
vilobhitāḥ
|
Instrumental |
विलोभितया
vilobhitayā
|
विलोभिताभ्याम्
vilobhitābhyām
|
विलोभिताभिः
vilobhitābhiḥ
|
Dativo |
विलोभितायै
vilobhitāyai
|
विलोभिताभ्याम्
vilobhitābhyām
|
विलोभिताभ्यः
vilobhitābhyaḥ
|
Ablativo |
विलोभितायाः
vilobhitāyāḥ
|
विलोभिताभ्याम्
vilobhitābhyām
|
विलोभिताभ्यः
vilobhitābhyaḥ
|
Genitivo |
विलोभितायाः
vilobhitāyāḥ
|
विलोभितयोः
vilobhitayoḥ
|
विलोभितानाम्
vilobhitānām
|
Locativo |
विलोभितायाम्
vilobhitāyām
|
विलोभितयोः
vilobhitayoḥ
|
विलोभितासु
vilobhitāsu
|