Sanskrit tools

Sanskrit declension


Declension of विलोमवर्ण vilomavarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोमवर्णः vilomavarṇaḥ
विलोमवर्णौ vilomavarṇau
विलोमवर्णाः vilomavarṇāḥ
Vocative विलोमवर्ण vilomavarṇa
विलोमवर्णौ vilomavarṇau
विलोमवर्णाः vilomavarṇāḥ
Accusative विलोमवर्णम् vilomavarṇam
विलोमवर्णौ vilomavarṇau
विलोमवर्णान् vilomavarṇān
Instrumental विलोमवर्णेन vilomavarṇena
विलोमवर्णाभ्याम् vilomavarṇābhyām
विलोमवर्णैः vilomavarṇaiḥ
Dative विलोमवर्णाय vilomavarṇāya
विलोमवर्णाभ्याम् vilomavarṇābhyām
विलोमवर्णेभ्यः vilomavarṇebhyaḥ
Ablative विलोमवर्णात् vilomavarṇāt
विलोमवर्णाभ्याम् vilomavarṇābhyām
विलोमवर्णेभ्यः vilomavarṇebhyaḥ
Genitive विलोमवर्णस्य vilomavarṇasya
विलोमवर्णयोः vilomavarṇayoḥ
विलोमवर्णानाम् vilomavarṇānām
Locative विलोमवर्णे vilomavarṇe
विलोमवर्णयोः vilomavarṇayoḥ
विलोमवर्णेषु vilomavarṇeṣu