Herramientas de sánscrito

Declinación del sánscrito


Declinación de विलोमवर्ण vilomavarṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विलोमवर्णः vilomavarṇaḥ
विलोमवर्णौ vilomavarṇau
विलोमवर्णाः vilomavarṇāḥ
Vocativo विलोमवर्ण vilomavarṇa
विलोमवर्णौ vilomavarṇau
विलोमवर्णाः vilomavarṇāḥ
Acusativo विलोमवर्णम् vilomavarṇam
विलोमवर्णौ vilomavarṇau
विलोमवर्णान् vilomavarṇān
Instrumental विलोमवर्णेन vilomavarṇena
विलोमवर्णाभ्याम् vilomavarṇābhyām
विलोमवर्णैः vilomavarṇaiḥ
Dativo विलोमवर्णाय vilomavarṇāya
विलोमवर्णाभ्याम् vilomavarṇābhyām
विलोमवर्णेभ्यः vilomavarṇebhyaḥ
Ablativo विलोमवर्णात् vilomavarṇāt
विलोमवर्णाभ्याम् vilomavarṇābhyām
विलोमवर्णेभ्यः vilomavarṇebhyaḥ
Genitivo विलोमवर्णस्य vilomavarṇasya
विलोमवर्णयोः vilomavarṇayoḥ
विलोमवर्णानाम् vilomavarṇānām
Locativo विलोमवर्णे vilomavarṇe
विलोमवर्णयोः vilomavarṇayoḥ
विलोमवर्णेषु vilomavarṇeṣu