Sanskrit tools

Sanskrit declension


Declension of विवक्षिता vivakṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्षिता vivakṣitā
विवक्षिते vivakṣite
विवक्षिताः vivakṣitāḥ
Vocative विवक्षिते vivakṣite
विवक्षिते vivakṣite
विवक्षिताः vivakṣitāḥ
Accusative विवक्षिताम् vivakṣitām
विवक्षिते vivakṣite
विवक्षिताः vivakṣitāḥ
Instrumental विवक्षितया vivakṣitayā
विवक्षिताभ्याम् vivakṣitābhyām
विवक्षिताभिः vivakṣitābhiḥ
Dative विवक्षितायै vivakṣitāyai
विवक्षिताभ्याम् vivakṣitābhyām
विवक्षिताभ्यः vivakṣitābhyaḥ
Ablative विवक्षितायाः vivakṣitāyāḥ
विवक्षिताभ्याम् vivakṣitābhyām
विवक्षिताभ्यः vivakṣitābhyaḥ
Genitive विवक्षितायाः vivakṣitāyāḥ
विवक्षितयोः vivakṣitayoḥ
विवक्षितानाम् vivakṣitānām
Locative विवक्षितायाम् vivakṣitāyām
विवक्षितयोः vivakṣitayoḥ
विवक्षितासु vivakṣitāsu