| Singular | Dual | Plural |
Nominativo |
विवक्षिता
vivakṣitā
|
विवक्षिते
vivakṣite
|
विवक्षिताः
vivakṣitāḥ
|
Vocativo |
विवक्षिते
vivakṣite
|
विवक्षिते
vivakṣite
|
विवक्षिताः
vivakṣitāḥ
|
Acusativo |
विवक्षिताम्
vivakṣitām
|
विवक्षिते
vivakṣite
|
विवक्षिताः
vivakṣitāḥ
|
Instrumental |
विवक्षितया
vivakṣitayā
|
विवक्षिताभ्याम्
vivakṣitābhyām
|
विवक्षिताभिः
vivakṣitābhiḥ
|
Dativo |
विवक्षितायै
vivakṣitāyai
|
विवक्षिताभ्याम्
vivakṣitābhyām
|
विवक्षिताभ्यः
vivakṣitābhyaḥ
|
Ablativo |
विवक्षितायाः
vivakṣitāyāḥ
|
विवक्षिताभ्याम्
vivakṣitābhyām
|
विवक्षिताभ्यः
vivakṣitābhyaḥ
|
Genitivo |
विवक्षितायाः
vivakṣitāyāḥ
|
विवक्षितयोः
vivakṣitayoḥ
|
विवक्षितानाम्
vivakṣitānām
|
Locativo |
विवक्षितायाम्
vivakṣitāyām
|
विवक्षितयोः
vivakṣitayoḥ
|
विवक्षितासु
vivakṣitāsu
|