Sanskrit tools

Sanskrit declension


Declension of विवक्षितत्व vivakṣitatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्षितत्वम् vivakṣitatvam
विवक्षितत्वे vivakṣitatve
विवक्षितत्वानि vivakṣitatvāni
Vocative विवक्षितत्व vivakṣitatva
विवक्षितत्वे vivakṣitatve
विवक्षितत्वानि vivakṣitatvāni
Accusative विवक्षितत्वम् vivakṣitatvam
विवक्षितत्वे vivakṣitatve
विवक्षितत्वानि vivakṣitatvāni
Instrumental विवक्षितत्वेन vivakṣitatvena
विवक्षितत्वाभ्याम् vivakṣitatvābhyām
विवक्षितत्वैः vivakṣitatvaiḥ
Dative विवक्षितत्वाय vivakṣitatvāya
विवक्षितत्वाभ्याम् vivakṣitatvābhyām
विवक्षितत्वेभ्यः vivakṣitatvebhyaḥ
Ablative विवक्षितत्वात् vivakṣitatvāt
विवक्षितत्वाभ्याम् vivakṣitatvābhyām
विवक्षितत्वेभ्यः vivakṣitatvebhyaḥ
Genitive विवक्षितत्वस्य vivakṣitatvasya
विवक्षितत्वयोः vivakṣitatvayoḥ
विवक्षितत्वानाम् vivakṣitatvānām
Locative विवक्षितत्वे vivakṣitatve
विवक्षितत्वयोः vivakṣitatvayoḥ
विवक्षितत्वेषु vivakṣitatveṣu