Herramientas de sánscrito

Declinación del sánscrito


Declinación de विवक्षितत्व vivakṣitatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विवक्षितत्वम् vivakṣitatvam
विवक्षितत्वे vivakṣitatve
विवक्षितत्वानि vivakṣitatvāni
Vocativo विवक्षितत्व vivakṣitatva
विवक्षितत्वे vivakṣitatve
विवक्षितत्वानि vivakṣitatvāni
Acusativo विवक्षितत्वम् vivakṣitatvam
विवक्षितत्वे vivakṣitatve
विवक्षितत्वानि vivakṣitatvāni
Instrumental विवक्षितत्वेन vivakṣitatvena
विवक्षितत्वाभ्याम् vivakṣitatvābhyām
विवक्षितत्वैः vivakṣitatvaiḥ
Dativo विवक्षितत्वाय vivakṣitatvāya
विवक्षितत्वाभ्याम् vivakṣitatvābhyām
विवक्षितत्वेभ्यः vivakṣitatvebhyaḥ
Ablativo विवक्षितत्वात् vivakṣitatvāt
विवक्षितत्वाभ्याम् vivakṣitatvābhyām
विवक्षितत्वेभ्यः vivakṣitatvebhyaḥ
Genitivo विवक्षितत्वस्य vivakṣitatvasya
विवक्षितत्वयोः vivakṣitatvayoḥ
विवक्षितत्वानाम् vivakṣitatvānām
Locativo विवक्षितत्वे vivakṣitatve
विवक्षितत्वयोः vivakṣitatvayoḥ
विवक्षितत्वेषु vivakṣitatveṣu