Singular | Dual | Plural | |
Nominative |
विवक्षुः
vivakṣuḥ |
विवक्षू
vivakṣū |
विवक्षवः
vivakṣavaḥ |
Vocative |
विवक्षो
vivakṣo |
विवक्षू
vivakṣū |
विवक्षवः
vivakṣavaḥ |
Accusative |
विवक्षुम्
vivakṣum |
विवक्षू
vivakṣū |
विवक्षूः
vivakṣūḥ |
Instrumental |
विवक्ष्वा
vivakṣvā |
विवक्षुभ्याम्
vivakṣubhyām |
विवक्षुभिः
vivakṣubhiḥ |
Dative |
विवक्षवे
vivakṣave विवक्ष्वै vivakṣvai |
विवक्षुभ्याम्
vivakṣubhyām |
विवक्षुभ्यः
vivakṣubhyaḥ |
Ablative |
विवक्षोः
vivakṣoḥ विवक्ष्वाः vivakṣvāḥ |
विवक्षुभ्याम्
vivakṣubhyām |
विवक्षुभ्यः
vivakṣubhyaḥ |
Genitive |
विवक्षोः
vivakṣoḥ विवक्ष्वाः vivakṣvāḥ |
विवक्ष्वोः
vivakṣvoḥ |
विवक्षूणाम्
vivakṣūṇām |
Locative |
विवक्षौ
vivakṣau विवक्ष्वाम् vivakṣvām |
विवक्ष्वोः
vivakṣvoḥ |
विवक्षुषु
vivakṣuṣu |